सभ्यतानाम् इतिहासः - AG - V1 - Chapter 1 - ITBG

0.0(0)
studied byStudied by 0 people
0.0(0)
full-widthCall with Kai
learnLearn
examPractice Test
spaced repetitionSpaced Repetition
heart puzzleMatch
flashcardsFlashcards
GameKnowt Play
Card Sorting

1/21

Study Analytics
Name
Mastery
Learn
Test
Matching
Spaced
Call with Kai

No study sessions yet.

22 Terms

1
New cards

Q: कदा कृषि प्रारब्धा?

A: प्रायः दशसहस्रवर्षपूर्वं, येन मानवाः स्थायिनगरेषु निवसितुम् आरब्धवन्तः

2
New cards

Q: चत्वारः का: नदीकाठीयाः सभ्यताः चर्चिताः?

A: मेसोपोटेमिया, मिश्रदेशः, सिन्धु-सरस्वती, चीनदेशः च।

3
New cards

Q: कस्मिन् देशे मेसोपोटेमिया सभ्यता आसीत्?

A: टायिग्रिस् यूफ्रेटीस् च नद्योः मध्ये, अधुना इराक् देशे।

4
New cards

Q: कां लिपिं सुमेरजनाः अविष्कृतवन्तः?

A: Cuneiform

5
New cards

Q: कः मेसोपोटेमियायाः प्रथमः सम्राट् आसीत्?

A: सर्गोन् नाम राजा अक्काड् नगरे।

6
New cards

Q: कस्मिन् नदीतीरे मिश्रदेशीयाः जनाः आसीत्?

A: नीलनदीतीरे।

7
New cards

Q: कस्य कृते मिश्रं प्रसिद्धम्?

A: पिरमिड्, स्फिंक्स्, रामेसेः मन्दिरादिभिः वास्तुशिल्पैः।

8
New cards

Q: कयोः नद्योः तटे चीनसभ्यता आसीत्?

A: याङ्गत्से च पीता नदी।

9
New cards

Q: का प्रथमः चीनी वंशः?

A: शाङ्ग् वंशः (१६०० ई.पू.)।

10
New cards

Q: कयोः नद्योः मध्ये सिन्धु-सरस्वती सभ्यता आसीत्?

A: सिन्धु च सरस्वती नदी।

11
New cards

Q: कः हरप्पास्थलस्य आविष्कर्ता आसीत्?

A: दयारामसाहनी, १९२० तमे वर्षे।

12
New cards

Q: त्रीणि प्रमुखानि हरप्पनगराणि कानि?

A: हरप्पा, मोहेंजो-दारो, लोथल्।

13
New cards

Q: कस्मात् लोथल् प्रसिद्धम्?

A: प्राचीनतमा नौकास्थगारेण।

14
New cards

Q: कः विशेषः कालीबङ्गने दृश्यते?

A: अग्निकुण्डाः - वैदिकयज्ञैः सम्बन्धः।

15
New cards

Q: कस्मात् ढोलवीरा ख्यातम्?

: जलसंरक्षणप्रणाली, नगरविन्यासश्च।

16
New cards

Q: कं वस्त्रं हरप्पजनाः उपयुज्यन्ते स्म?

A: कार्पासकृतं वस्त्रं (cotton)।

17
New cards

Q: कस्मात् निर्मिताः हरप्पमुद्राः?

A: मृत्तिका, शिला च; पशुचित्रैः युक्ताः।

18
New cards

Q: कस्मात् हरप्पजनानां गणनाशास्त्रज्ञानं दृश्यते?

A: मानकभाराः, दशमाधारितगणना च।

19
New cards

Q: कैः सह हरप्पजनाः व्यापारं अकुर्वन्?

A: मेसोपोटेमियाजनैः; ते 'मेलुहान' इत्यपि कथ्यन्ते।

20
New cards

Q: किम् कारणं सिन्धु-सरस्वती सभ्यायाः पतनस्य?

A: जलवायुपरिवर्तनम्, सरस्वत्याः शोषणम्, जनदोषाः च।

21
New cards

Q: सिनौलीस्थलेन किं ज्ञातम्?

A: हरप्पजनाः अश्वरथं, शस्त्राणि च जानन्ति स्म।

22
New cards

Q: हरप्पाः च वैदिकाः एकं सम्बद्धं सन्ति वा?

A: नूतनसाक्ष्यैः दर्शितं यत् निरन्तरता आसीत्, आक्रमणं न।